Original

अग्निकार्यं स कृत्वा तु नागराजसुतां तदा ।प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् ॥ १६ ॥

Segmented

अग्नि-कार्यम् स कृत्वा तु नाग-राज-सुताम् तदा प्रहसन्न् इव कौन्तेय इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
तु तु pos=i
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
सुताम् सुत pos=n,g=f,c=2,n=s
तदा तदा pos=i
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan