Original

तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनंजयः ।अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥ १५ ॥

Segmented

तत्र अग्नि-कार्यम् कृतवान् कुन्ती-पुत्रः धनंजयः अशङ्कमानेन हुतः तेन तुः हुताशनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अग्नि अग्नि pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अशङ्कमानेन अशङ्कमान pos=a,g=m,c=3,n=s
हुतः हु pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तुः तुष् pos=va,g=m,c=1,n=s,f=part
हुताशनः हुताशन pos=n,g=m,c=1,n=s