Original

ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् ।कौरव्यस्याथ नागस्य भवने परमार्चिते ॥ १४ ॥

Segmented

ददर्श पाण्डवः तत्र पावकम् सु समाहितम् कौरव्यस्य अथ नागस्य भवने परम-अर्चिते

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
सु सु pos=i
समाहितम् समाहित pos=a,g=m,c=2,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
अथ अथ pos=i
नागस्य नाग pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
परम परम pos=a,comp=y
अर्चिते अर्चय् pos=va,g=n,c=7,n=s,f=part