Original

अपकृष्टो महाबाहुर्नागराजस्य कन्यया ।अन्तर्जले महाराज उलूप्या कामयानया ॥ १३ ॥

Segmented

अपकृष्टो महा-बाहुः नाग-राजस्य कन्यया अन्तः जले महा-राज उलूप्या कामयानया

Analysis

Word Lemma Parse
अपकृष्टो अपकृष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
कन्यया कन्या pos=n,g=f,c=3,n=s
अन्तः अन्तर् pos=i
जले जल pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
उलूप्या उलूपी pos=n,g=f,c=3,n=s
कामयानया कामय् pos=va,g=f,c=3,n=s,f=part