Original

तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् ।उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥ १२ ॥

Segmented

तत्र अभिषेकम् कृत्वा स तर्पयित्वा पितामहान् उत्तितीर्षुः जलाद् राजन्न् अग्नि-कार्य-चिकीर्षया

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
तर्पयित्वा तर्पय् pos=vi
पितामहान् पितामह pos=n,g=m,c=2,n=p
उत्तितीर्षुः उत्तितीर्षु pos=a,g=m,c=1,n=s
जलाद् जल pos=n,g=n,c=5,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अग्नि अग्नि pos=n,comp=y
कार्य कार्य pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s