Original

तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः ।अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥ ११ ॥

Segmented

तथा पर्याकुले तस्मिन् निवेशे पाण्डु-नन्दनः अभिषेकाय कौन्तेयो गङ्गाम् अवततार ह

Analysis

Word Lemma Parse
तथा तथा pos=i
पर्याकुले पर्याकुल pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
निवेशे निवेश pos=n,g=m,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
अभिषेकाय अभिषेक pos=n,g=m,c=4,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अवततार अवतृ pos=v,p=3,n=s,l=lit
pos=i