Original

कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः ।शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥ १० ॥

Segmented

कृत-अभिषेकैः विद्वद्भिः नियतैः सत्-पथि स्थितैः शुशुभे ऽतीव तद् राजन् गङ्गाद्वारम् महात्मभिः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अभिषेकैः अभिषेक pos=n,g=m,c=3,n=p
विद्वद्भिः विद्वस् pos=a,g=m,c=3,n=p
नियतैः नियम् pos=va,g=m,c=3,n=p,f=part
सत् अस् pos=va,comp=y,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
स्थितैः स्था pos=va,g=m,c=3,n=p,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
ऽतीव अतीव pos=i
तद् तद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गङ्गाद्वारम् गङ्गाद्वार pos=n,g=n,c=1,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p