Original

वैशंपायन उवाच ।तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् ।अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥ १ ॥

Segmented

वैशंपायन उवाच तम् प्रयान्तम् महा-बाहुम् कौरवाणाम् यशस्करम् अनुजग्मुः महात्मानो ब्राह्मणा वेदपारगाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
यशस्करम् यशस्कर pos=a,g=m,c=2,n=s
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p