Original

ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते ।रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥ ९ ॥

Segmented

ब्राह्मण-स्वे हृते चोरैः धर्म-अर्थे च विलोपिते रोरूयमाणे च मयि क्रियताम् अस्त्र-धारणम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वे स्व pos=n,g=n,c=7,n=s
हृते हृ pos=va,g=n,c=7,n=s,f=part
चोरैः चोर pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
विलोपिते विलोपय् pos=va,g=m,c=7,n=s,f=part
रोरूयमाणे रोरूय् pos=va,g=m,c=7,n=s,f=part
pos=i
मयि मद् pos=n,g=,c=7,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अस्त्र अस्त्र pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s