Original

ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते ।शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥ ८ ॥

Segmented

ब्राह्मणस्य प्रमत्तस्य हविः ध्वाङ्क्षैः विलुप्यते शार्दूलस्य गुहाम् शून्याम् नीचः क्रोष्टा अभिमर्शति

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
प्रमत्तस्य प्रमद् pos=va,g=m,c=6,n=s,f=part
हविः हविस् pos=n,g=n,c=1,n=s
ध्वाङ्क्षैः ध्वाङ्क्ष pos=n,g=m,c=3,n=p
विलुप्यते विलुप् pos=v,p=3,n=s,l=lat
शार्दूलस्य शार्दूल pos=n,g=m,c=6,n=s
गुहाम् गुहा pos=n,g=f,c=2,n=s
शून्याम् शून्य pos=a,g=f,c=2,n=s
नीचः नीच pos=a,g=m,c=1,n=s
क्रोष्टा क्रोष्टृ pos=n,g=m,c=1,n=s
अभिमर्शति अभिमृश् pos=v,p=3,n=s,l=lat