Original

ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः ।प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥ ७ ॥

Segmented

ह्रियते गो धनम् क्षुद्रैः नृशंसैः अकृतात्मभिः प्रसह्य वो ऽस्माद् विषयाद् अभिधावत पाण्डवाः

Analysis

Word Lemma Parse
ह्रियते हृ pos=v,p=3,n=s,l=lat
गो गो pos=i
धनम् धन pos=n,g=n,c=1,n=s
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
नृशंसैः नृशंस pos=a,g=m,c=3,n=p
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
प्रसह्य प्रसह् pos=vi
वो त्वद् pos=n,g=,c=2,n=p
ऽस्माद् इदम् pos=n,g=n,c=5,n=s
विषयाद् विषय pos=n,g=n,c=5,n=s
अभिधावत अभिधाव् pos=v,p=2,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p