Original

अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते ।कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥ ५ ॥

Segmented

अथ दीर्घेण कालेन ब्राह्मणस्य विशाम् पते कस्यचित् तस्कराः केचिज् जह्रुः गा नृप-सत्तम

Analysis

Word Lemma Parse
अथ अथ pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तस्कराः तस्कर pos=n,g=m,c=1,n=p
केचिज् कश्चित् pos=n,g=m,c=1,n=p
जह्रुः हृ pos=v,p=3,n=p,l=lit
गा गो pos=n,g=,c=2,n=p
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s