Original

वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु ।व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥ ४ ॥

Segmented

वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु व्यवर्धन् कुरवः सर्वे हीन-दोषाः सुख-अन्विताः

Analysis

Word Lemma Parse
वर्तमानेषु वृत् pos=va,g=m,c=7,n=p,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
व्यवर्धन् विवृध् pos=v,p=3,n=p,l=lan
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हीन हा pos=va,comp=y,f=part
दोषाः दोष pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p