Original

वैशंपायन उवाच ।सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः ।वने द्वादश वर्षाणि वासायोपजगाम ह ॥ ३० ॥

Segmented

वैशंपायन उवाच सो ऽभ्यनुज्ञाप्य राजानम् ब्रह्मचर्याय दीक्षितः वने द्वादश वर्षाणि वासाय उपजगाम ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यनुज्ञाप्य अभ्यनुज्ञापय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
ब्रह्मचर्याय ब्रह्मचर्य pos=n,g=n,c=4,n=s
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वासाय वास pos=n,g=m,c=4,n=s
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
pos=i