Original

अर्जुन उवाच ।न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् ।न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥ २९ ॥

Segmented

अर्जुन उवाच न व्याजेन चरेद् धर्मम् इति मे भवतः श्रुतम् न सत्याद् विचलिष्यामि सत्येन आयुधम् आलभे

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
व्याजेन व्याज pos=n,g=m,c=3,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
सत्याद् सत्य pos=n,g=n,c=5,n=s
विचलिष्यामि विचल् pos=v,p=1,n=s,l=lrt
सत्येन सत्य pos=n,g=n,c=3,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat