Original

निवर्तस्व महाबाहो कुरुष्व वचनं मम ।न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥ २८ ॥

Segmented

निवर्तस्व महा-बाहो कुरुष्व वचनम् मम न हि ते धर्म-लोपः ऽस्ति न च मे धर्षणा कृता

Analysis

Word Lemma Parse
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
धर्षणा धर्षण pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part