Original

गुरोरनुप्रवेशो हि नोपघातो यवीयसः ।यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥ २७ ॥

Segmented

गुरोः अनुप्रवेशो हि न उपघातः यवीयसः यवीयसो ऽनुप्रवेशो ज्येष्ठस्य विधि-लोपकः

Analysis

Word Lemma Parse
गुरोः गुरु pos=n,g=m,c=6,n=s
अनुप्रवेशो अनुप्रवेश pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
उपघातः उपघात pos=n,g=m,c=1,n=s
यवीयसः यवीयस् pos=a,g=m,c=6,n=s
यवीयसो यवीयस् pos=a,g=m,c=6,n=s
ऽनुप्रवेशो अनुप्रवेश pos=n,g=m,c=1,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
विधि विधि pos=n,comp=y
लोपकः लोपक pos=a,g=m,c=1,n=s