Original

इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् ।कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ।युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥ २५ ॥

Segmented

इति उक्तवान् धर्मराजः तु सहसा वाक्यम् अप्रियम् कथम् इति अब्रवीत् वाचा शोक-आर्तः सज्जमानया युधिष्ठिरो गुडाकेशम् भ्राता भ्रातरम् अच्युतम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तु तु pos=i
सहसा सहसा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
कथम् कथम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाचा वाच् pos=n,g=f,c=3,n=s
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
सज्जमानया सञ्ज् pos=va,g=f,c=3,n=s,f=part
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s