Original

ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः ।आजगाम पुरं वीरः सव्यसाची परंतपः ॥ २२ ॥

Segmented

ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः आजगाम पुरम् वीरः सव्यसाची परंतपः

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
उपाहृत्य उपाहृ pos=vi
यशः यशस् pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s