Original

सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी ।शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥ २१ ॥

Segmented

सो ऽनुसृत्य महा-बाहुः धन्वी वर्मी रथी ध्वजी शरैः विध्वंसितान् चोरान् अवजित्य च तद् धनम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽनुसृत्य अनुसृ pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
वर्मी वर्मिन् pos=a,g=m,c=1,n=s
रथी रथिन् pos=a,g=m,c=1,n=s
ध्वजी ध्वजिन् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
विध्वंसितान् विध्वंसय् pos=va,g=m,c=2,n=p,f=part
चोरान् चोर pos=n,g=m,c=2,n=p
अवजित्य अवजि pos=vi
pos=i
तद् तद् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s