Original

न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह ।यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥ २० ॥

Segmented

न दूरे ते गताः क्षुद्रास् तावद् गच्छामहे सह यावद् आवर्तयामि अद्य चोर-हस्तात् धनम् तव

Analysis

Word Lemma Parse
pos=i
दूरे दूर pos=a,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
क्षुद्रास् क्षुद्र pos=a,g=m,c=1,n=p
तावद् तावत् pos=i
गच्छामहे गम् pos=v,p=1,n=p,l=lat
सह सह pos=i
यावद् यावत् pos=i
आवर्तयामि आवर्तय् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
चोर चोर pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
धनम् धन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s