Original

धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ।ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥ १९ ॥

Segmented

धनुः आदाय संहृष्टो ब्राह्मणम् प्रत्यभाषत ब्राह्मण आगम्यताम् शीघ्रम् यावत् पर-धन-एषिणः

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
आगम्यताम् आगम् pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
यावत् यावत् pos=i
पर पर pos=n,comp=y
धन धन pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p