Original

एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः ।अनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥ १८ ॥

Segmented

एवम् विनिश्चित्य ततः कुन्ती-पुत्रः धनंजयः अनुप्रविश्य राजानम् आपृच्छ्य च विशाम् पते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विनिश्चित्य विनिश्चि pos=vi
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अनुप्रविश्य अनुप्रविश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
आपृच्छ्य आप्रच्छ् pos=vi
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s