Original

अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम ।अधर्मो वा महानस्तु वने वा मरणं मम ।शरीरस्यापि नाशेन धर्म एव विशिष्यते ॥ १७ ॥

Segmented

अनुप्रवेशे राज्ञः तु वन-वासः भवेन् मम अधर्मो वा महान् अस्तु वने वा मरणम् मम शरीरस्य अपि नाशेन धर्म एव विशिष्यते

Analysis

Word Lemma Parse
अनुप्रवेशे अनुप्रवेश pos=n,g=n,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
वन वन pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
अधर्मो अधर्म pos=n,g=m,c=1,n=s
वा वा pos=i
महान् महत् pos=a,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वने वन pos=n,g=n,c=7,n=s
वा वा pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
अपि अपि pos=i
नाशेन नाश pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat