Original

अनापृच्छ्य च राजानं गते मयि न संशयः ।अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥ १६ ॥

Segmented

च राजानम् गते मयि न संशयः अजात-शत्रोः नृपतेः मम च एव अप्रियम् भवेत्

Analysis

Word Lemma Parse
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अजात अजात pos=a,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin