Original

अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे ।प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥ १५ ॥

Segmented

अनास्तिक्यम् च सर्वेषाम् अस्माकम् अपि रक्षणे प्रतितिष्ठेत लोके ऽस्मिन्न् अधर्मः च एव नो भवेत्

Analysis

Word Lemma Parse
अनास्तिक्यम् अनास्तिक्य pos=n,g=n,c=1,n=s
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
अपि अपि pos=i
रक्षणे रक्षण pos=n,g=n,c=7,n=s
प्रतितिष्ठेत प्रतिष्ठा pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin