Original

उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः ।यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥ १४ ॥

Segmented

उपप्रेक्षण-जः ऽधर्मः सु महान् स्यान् महीपतेः यदि अस्य रुदतो द्वारि न करोमि अद्य रक्षणम्

Analysis

Word Lemma Parse
उपप्रेक्षण उपप्रेक्षण pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
महीपतेः महीपति pos=n,g=m,c=6,n=s
यदि यदि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रुदतो रुद् pos=va,g=m,c=6,n=s,f=part
द्वारि द्वार् pos=n,g=f,c=7,n=s
pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
रक्षणम् रक्षण pos=n,g=n,c=2,n=s