Original

ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः ।अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥ १३ ॥

Segmented

ह्रियमाणे धने तस्मिन् ब्राह्मणस्य तपस्विनः अश्रु-प्रमार्जनम् तस्य कर्तव्यम् इति निश्चितः

Analysis

Word Lemma Parse
ह्रियमाणे हृ pos=va,g=n,c=7,n=s,f=part
धने धन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
अश्रु अश्रु pos=n,comp=y
प्रमार्जनम् प्रमार्जन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part