Original

स प्रवेशाय चाशक्तो गमनाय च पाण्डवः ।तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ।आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥ १२ ॥

Segmented

स प्रवेशाय च अ शक्तः गमनाय च पाण्डवः तस्य च आर्तस्य तैः वाक्यैः चोद्यमानः पुनः पुनः आक्रन्दे तत्र कौन्तेयः चिन्तयामास दुःखितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रवेशाय प्रवेश pos=n,g=m,c=4,n=s
pos=i
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
गमनाय गमन pos=n,g=n,c=4,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आर्तस्य आर्त pos=a,g=m,c=6,n=s
तैः तद् pos=n,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
चोद्यमानः चोदय् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
दुःखितः दुःखित pos=a,g=m,c=1,n=s