Original

श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् ।आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ।कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥ ११ ॥

Segmented

श्रुत्वा च एव महा-बाहुः मा भैः इति आह तम् द्विजम् आयुधानि च यत्र आसन् पाण्डवानाम् महात्मनाम् कृष्णया सह तत्र आसीत् धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
आयुधानि आयुध pos=n,g=n,c=1,n=p
pos=i
यत्र यत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सह सह pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s