Original

रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः ।तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः ॥ १० ॥

Segmented

रोरूय् अभ्याशे तस्य विप्रस्य पाण्डवः तानि वाक्यानि शुश्राव कुन्ती-पुत्रः धनंजयः

Analysis

Word Lemma Parse
रोरूय् रोरूय् pos=va,g=m,c=6,n=s,f=part
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विप्रस्य विप्र pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s