Original

वैशंपायन उवाच ।एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः ।वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् ते समयम् कृत्वा न्यवसन् तत्र पाण्डवाः वशे शस्त्र-प्रतापेन कुर्वन्तो ऽन्यान् महीक्षितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
वशे वश pos=n,g=m,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
ऽन्यान् अन्य pos=n,g=m,c=2,n=p
महीक्षितः महीक्षित् pos=n,g=m,c=2,n=p