Original

ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः ।गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥ ८ ॥

Segmented

ततो वादित्र-नृत्त उपातिष्ठन्त तौ स्त्रियः गीतैः च स्तुति-संयुक्तैः प्रीति-अर्थम् उपजग्मिरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
वादित्र वादित्र pos=n,comp=y
नृत्त नृत्त pos=n,g=n,c=3,n=d
उपातिष्ठन्त उपस्था pos=v,p=3,n=p,l=lan
तौ तद् pos=n,g=m,c=2,n=d
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
गीतैः गीत pos=n,g=n,c=3,n=p
pos=i
स्तुति स्तुति pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=n,c=3,n=p,f=part
प्रीति प्रीति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपजग्मिरे उपगम् pos=v,p=3,n=p,l=lit