Original

दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ ।वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ॥ ७ ॥

Segmented

दिव्येषु सर्व-कामेषु समानीतेषु तत्र तौ वर-आसनेषु संहृष्टौ सह स्त्रीभिः निषेदतुः

Analysis

Word Lemma Parse
दिव्येषु दिव्य pos=a,g=n,c=7,n=p
सर्व सर्व pos=n,comp=y
कामेषु काम pos=n,g=n,c=7,n=p
समानीतेषु समानी pos=va,g=n,c=7,n=p,f=part
तत्र तत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
वर वर pos=a,comp=y
आसनेषु आसन pos=n,g=n,c=7,n=p
संहृष्टौ संहृष् pos=va,g=m,c=1,n=d,f=part
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
निषेदतुः निषद् pos=v,p=3,n=d,l=lit