Original

ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले ।पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ॥ ६ ॥

Segmented

ततः कदाचिद् विन्ध्यस्य पृष्ठे सम-शिला-तले पुष्पित-अग्रेषु शालेषु विहारम् अभिजग्मतुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
विन्ध्यस्य विन्ध्य pos=n,g=m,c=6,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
सम सम pos=n,comp=y
शिला शिला pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
पुष्पित पुष्पित pos=a,comp=y
अग्रेषु अग्र pos=n,g=m,c=7,n=p
शालेषु शाल pos=n,g=m,c=7,n=p
विहारम् विहार pos=n,g=m,c=2,n=s
अभिजग्मतुः अभिगम् pos=v,p=3,n=d,l=lit