Original

अन्तःपुरे वनोद्याने पर्वतोपवनेषु च ।यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥ ५ ॥

Segmented

अन्तःपुरे वन-उद्याने पर्वत-उपवनेषु च यथा ईप्सितेषु देशेषु विजह्राते अमरौ इव

Analysis

Word Lemma Parse
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
वन वन pos=n,comp=y
उद्याने उद्यान pos=n,g=n,c=7,n=s
पर्वत पर्वत pos=n,comp=y
उपवनेषु उपवन pos=n,g=n,c=7,n=p
pos=i
यथा यथा pos=i
ईप्सितेषु ईप्सय् pos=va,g=m,c=7,n=p,f=part
देशेषु देश pos=n,g=m,c=7,n=p
विजह्राते विहृ pos=v,p=3,n=d,l=lit
अमरौ अमर pos=n,g=m,c=1,n=d
इव इव pos=i