Original

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः ।पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥ ४ ॥

Segmented

स्त्रीभिः माल्यैः च गन्धैः च भक्षैः भोज्यैः च पुष्कलैः पानैः च विविधैः हृद्यैः पराम् प्रीतिम् अवापतुः

Analysis

Word Lemma Parse
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
भक्षैः भक्ष pos=n,g=m,c=3,n=p
भोज्यैः भोज्य pos=n,g=n,c=3,n=p
pos=i
पुष्कलैः पुष्कल pos=a,g=n,c=3,n=p
पानैः पान pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
हृद्यैः हृद्य pos=a,g=n,c=3,n=p
पराम् पर pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अवापतुः अवाप् pos=v,p=3,n=d,l=lit