Original

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन ।निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥ ३ ॥

Segmented

यदा न प्रतिषेद्धृ तयोः सन्ति इह केचन निरुद्योगौ तदा भूत्वा विजह्राते अमरौ इव

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
प्रतिषेद्धृ प्रतिषेद्धृ pos=a,g=m,c=1,n=p
तयोः तद् pos=n,g=m,c=7,n=d
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
निरुद्योगौ निरुद्योग pos=a,g=m,c=1,n=d
तदा तदा pos=i
भूत्वा भू pos=vi
विजह्राते विहृ pos=v,p=3,n=d,l=lit
अमरौ अमर pos=n,g=m,c=1,n=d
इव इव pos=i