Original

कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः ।नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥ २९ ॥

Segmented

कृते तु समये तस्मिन् पाण्डवैः धर्म-चारिन् नारदो अपि अगमत् प्रीत इष्टम् देशम् महा-मुनिः

Analysis

Word Lemma Parse
कृते कृ pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
समये समय pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=3,n=p
नारदो नारद pos=n,g=m,c=1,n=s
अपि अपि pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
प्रीत प्री pos=va,g=m,c=1,n=s,f=part
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s