Original

द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् ।स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥ २८ ॥

Segmented

द्रौपद्या नः सह आसीनम् अन्योन्यम् यो ऽभिदर्शयेत् स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत्

Analysis

Word Lemma Parse
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
नः मद् pos=n,g=,c=6,n=p
सह सह pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिदर्शयेत् अभिदर्शय् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin