Original

वैशंपायन उवाच ।एवमुक्ता महात्मानो नारदेन महर्षिणा ।समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ।समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥ २७ ॥

Segmented

वैशंपायन उवाच एवम् उक्ता महात्मानो नारदेन महा-ऋषिणा समयम् चक्रिरे राजन् ते ऽन्योन्येन समागताः समक्षम् तस्य देव-ऋषेः नारदस्य अमित-ओजसः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
नारदेन नारद pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
समयम् समय pos=n,g=m,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
समक्षम् समक्ष pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
नारदस्य नारद pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s