Original

तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् ।यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ।तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥ २६ ॥

Segmented

तस्माद् ब्रवीमि वः स्नेहात् सर्वान् भरत-सत्तमान् यथा वो न अत्र भेदः स्यात् सर्वेषाम् द्रौपदी-कृते तथा कुरुत भद्रम् वो मम चेत् प्रियम् इच्छथ

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
यथा यथा pos=i
वो त्वद् pos=n,g=,c=6,n=p
pos=i
अत्र अत्र pos=i
भेदः भेद pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
द्रौपदी द्रौपदी pos=n,comp=y
कृते कृते pos=i
तथा तथा pos=i
कुरुत कृ pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
चेत् चेद् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इच्छथ इष् pos=v,p=2,n=p,l=lat