Original

एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ ।तिलोत्तमार्थे संक्रुद्धावन्योन्यमभिजघ्नतुः ॥ २५ ॥

Segmented

एवम् तौ सहितौ भूत्वा सर्व-अर्थेषु एक-निश्चयौ तिलोत्तमा-अर्थे संक्रुद्धौ अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तौ तद् pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
भूत्वा भू pos=vi
सर्व सर्व pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
एक एक pos=n,comp=y
निश्चयौ निश्चय pos=n,g=m,c=1,n=d
तिलोत्तमा तिलोत्तमा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit