Original

एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः ।इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥ २४ ॥

Segmented

एवम् तस्यै वरम् दत्त्वा सर्व-लोक-पितामहः इन्द्रे त्रैलोक्यम् आधाय ब्रह्म-लोकम् गतः प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तस्यै तद् pos=n,g=f,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
आधाय आधा pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=n,g=m,c=1,n=s