Original

वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह ।वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥ २२ ॥

Segmented

वरेण छन्दिता सा तु ब्रह्मणा प्रीतिम् एव ह वरयामास तत्र एनाम् प्रीतः प्राह पितामहः

Analysis

Word Lemma Parse
वरेण वर pos=n,g=m,c=3,n=s
छन्दिता छन्दय् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
एव एव pos=i
pos=i
वरयामास वरय् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s