Original

ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा ।पातालमगमत्सर्वो विषादभयकम्पितः ॥ २० ॥

Segmented

ततस् ताः विद्रुता नार्यः स च दैत्य-गणः तदा पातालम् अगमत् सर्वो विषाद-भय-कम्पितः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
विद्रुता विद्रु pos=va,g=f,c=1,n=p,f=part
नार्यः नारी pos=n,g=f,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
दैत्य दैत्य pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
तदा तदा pos=i
पातालम् पाताल pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
सर्वो सर्व pos=n,g=m,c=1,n=s
विषाद विषाद pos=n,comp=y
भय भय pos=n,comp=y
कम्पितः कम्प् pos=va,g=m,c=1,n=s,f=part