Original

तौ गदाभिहतौ भीमौ पेततुर्धरणीतले ।रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥ १९ ॥

Segmented

तौ गदा-अभिहतौ भीमौ पेततुः धरणी-तले रुधिरेण अवलिप्-अङ्गा द्वौ इव अर्कौ नभः-च्युतौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
गदा गदा pos=n,comp=y
अभिहतौ अभिहन् pos=va,g=m,c=1,n=d,f=part
भीमौ भीम pos=a,g=m,c=1,n=d
पेततुः पत् pos=v,p=3,n=d,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अवलिप् अवलिप् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
इव इव pos=i
अर्कौ अर्क pos=n,g=m,c=1,n=d
नभः नभस् pos=n,comp=y
च्युतौ च्यु pos=va,g=m,c=1,n=d,f=part