Original

तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ ।अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ॥ १८ ॥

Segmented

तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ अहम् पूर्वम् अहम् पूर्वम् इति अन्योन्यम् निजघ्नतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
प्रगृह्य प्रग्रह् pos=vi
गदे गदा pos=n,g=f,c=2,n=d
भीमे भीम pos=a,g=f,c=2,n=d
तस्याः तद् pos=n,g=f,c=6,n=s
कामेन काम pos=n,g=m,c=3,n=s
मोहितौ मोहय् pos=va,g=m,c=1,n=d,f=part
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
इति इति pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit