Original

नैषा तव ममैषेति तत्र तौ मन्युराविशत् ।तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ॥ १७ ॥

Segmented

न एषा तव मे एषा इति तत्र तौ मन्युः आविशत् तस्या हेतोः गदे भीमे तौ उभौ अपि अगृह्णताम्

Analysis

Word Lemma Parse
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
इति इति pos=i
तत्र तत्र pos=i
तौ तद् pos=n,g=m,c=2,n=d
मन्युः मन्यु pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
तस्या तद् pos=n,g=f,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
गदे गदा pos=n,g=f,c=2,n=d
भीमे भीम pos=a,g=f,c=2,n=d
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
अगृह्णताम् ग्रह् pos=v,p=3,n=d,l=lan