Original

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत ।मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥ १६ ॥

Segmented

मम भार्या तव गुरुः इति सुन्दो ऽभ्यभाषत मम भार्या तव वधूः उपसुन्दो ऽभ्यभाषत

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
इति इति pos=i
सुन्दो सुन्द pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
मम मद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वधूः वधू pos=n,g=f,c=1,n=s
उपसुन्दो उपसुन्द pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan